॥ श्री गणेश अथर्वशीर्ष॥
॥ शान्ति पाठ॥
ॐ भद्रं कर्णेभिः श्रुणुयां देवः। भद्रं पश्येमाक्षभिर्यजत्राः॥
स्थिरैरंगैस्तुष्टुवांसस्तनूभिः। व्यशेम देवहितं यदायुः॥१॥
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः। स्वस्ति नः पूषा विश्ववेदाः॥
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः। स्वस्तिनो बृहस्पतिर्दधातु ॥२॥
ॐ शान्तिः॥ शान्तिः॥ शान्तिः॥
॥ अथ श्री गणेश अथर्वशीर्षं व्याख्यस्यामः॥
ॐ नमस्ते गणपतये॥
त्वमेव प्रत्यक्षं तत्वमसि॥ त्वमेव केवलं कर्ताऽसि॥
त्वमेव केवलं धर्ताऽसि॥ त्वमेव केवलं हर्ताऽसि॥
त्वमेव सर्वं खल्विदं ब्रह्मासि॥ त्वं सक्षादात्मसि नित्यं॥ १॥
॥ स्वरूप तत्त्व॥
ऋतं वच्मि
सत्यम् वच्मि॥ २॥
अव त्वं माम्॥ अव वक्तारं॥
अव श्रोतारं॥ अव दातारं॥
अव धातारं॥ अवानूचानवम शिष्यं॥
अव पुरस्तात्॥ अवो उत्तरातात्॥
अव दक्षिणातात्॥ अव चोर्ध्वातात्॥
अवाधरातात्॥ सर्वतो मां पाहि पाहि समंतात्॥ ३॥
त्वं वाङ्ग्मयस्त्वं चिन्मयः॥
त्वंआनन्दमयस्त्वं ब्रह्ममयः॥
त्वं सच्चिदानन्दाद्वितियोसि॥
त्वं प्रत्यक्षं ब्रह्मासि॥
त्वं ज्ञानमयो विज्ञानमयोऽसि॥ ४॥
सर्वं जगदिदं त्वत्तो जयते॥
सर्वं जगदिदं त्वत्तस्तिष्ठति॥
सर्वं जगदिदं त्वयि लयमेष्यति॥
सर्वं जगदिदं त्वयि प्रत्येति॥
त्वं भूमिरापोऽनलोऽनिलोऽ नभः॥
त्वं चत्वारि वाक्पदानि॥ ५॥
त्वं गुणत्रयातीतः॥ त्वं देहत्रयातीतः॥
त्वं कालत्रयातीतः॥ त्वं अवस्थात्रयातीतः॥
त्वं मूलाधार स्थितोसिनित्यं॥
त्वं शक्तित्रयात्मकः॥
त्वं योगिनो ध्यायन्ति नित्यं॥
त्वं ब्रह्मस्त्वं विष्णुस्त्वं रुद्रस्त्वं इन्द्रस्त्वं
अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमस्त्वं
ब्रह्मभूर्भुवस्वरोम्॥ ६॥
॥ गणेश मन्त्र॥
गणादिं पूर्वमुच्चारय वर्णादिं तदनन्तरं॥
अनुस्वारः परतरः॥ अर्धेन्दुलसितं॥
तारेण ऋद्धं॥ एतत्त्व मनुस्वरूपं॥
गकारः पूर्वरुपं॥ अकारो मध्यं रूपं॥
अनुस्वारश्चान्त्य रूपं॥ बिन्दुरुत्तररूपं॥
नादानुसन्धानं॥ संहिता सन्धिः॥
सैषा गणेशविद्या॥ गणक ऋषिः॥
निचृद्गायत्रि छन्दः॥ गणपतिर्देवता॥
ॐ गं गणपतये नमः॥ ७॥
॥ गणेश गायत्री॥
एकदन्ताय विद्महे वक्रतुण्डाय धीमहि
तन्नो दन्तिः प्रचोदयात्॥ ८॥
॥ गणेश रूप॥
एकदन्तं चतुर्हस्तं पाशमं कुशधारिणं॥
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजं॥
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससं॥
रक्तं गन्धानुलिप्तान्गं रक्तपुष्पैहि सुपूजितं॥
भक्तानुकम्पिनं देवं जगत्कारणमच्युतं॥
अविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परं
एवं धायेयति यो नित्यं स योगी योगिनां वरः॥ ९॥
॥ अष्ट नाम गणपति॥
नमो व्रातपतये॥ नमो गणपतये॥
नमो प्रमथपतये॥
नमस्ते अस्तु लम्बोदराय
एकदन्ताय विघ्ननाशिने शिवसुताय
श्री वरदमूर्तये नमो नमः॥ १०॥
॥फल श्रुति॥
एतदथर्वशीर्षं योधीऽते। स ब्रह्मभूयाय कल्पते।
स सर्वविघ्नैर्ण बाध्यते। स सर्वतः सुखमेधते।
स पञ्चमहापापत् प्रमुच्यते।
सायमधीयनो दिवसकृतं पापं नाशयति।
प्रातरधीयानो रत्रिकृतं पापं नाशयति।
सायंप्रातः प्रयुंजानो अपापो भवति।
सर्वत्राधीयानोऽपविघ्नो भवति।
धर्मार्थकाममोक्षं च विन्दति।
इदमथर्वशीर्षमशिष्याय ना देयं।
यो यदि मोहाद्दास्यति। स पापीयान् भवति।
सहस्त्रावर्तनात् यं यं काममधीते।
तं तमनेन साधयेत्॥ ११॥
अनेन गणपतिमभिषिंचति स वाग्मि भवति॥
चतुर्थ्यामनश्नन जपति स विद्यावान् भवति॥
स यशोवान् भवति॥
इत्यर्थवर्णवाक्यं। ब्रह्माद्याचरणं विद्यात्।
न बिभेति कदाचनेति॥ १२॥
यो दूर्वांकुरैर्यजति॥ स वैश्रवणोपमो भवति॥
यो लाजैर्यजति॥ स यशोवान् भवति॥
स मेधावान् भवति॥
यो मोदकसहस्त्रेण यजति। स वाञ्छितफलंवाप्नोति॥
यः साज्यसमिद्भिर्यजति।
स सर्वं लभते स सर्वं लभते॥१३॥
अष्टौ ब्रह्मणान् सम्यग्ग्राहयित्वा
सूर्यवर्चस्वि भवति।
सूर्यगृहे महानद्यां प्रतिमासन्निधौ
वा जपत्वा सिद्धमन्त्रो भवति॥
महाविघ्नात् प्रमुच्यते॥ महादोषात् प्रमुच्यते॥
महापापात् प्रमुच्यते॥
स सर्वविद्भवति। स सर्वविद्भवति॥
य एवं वेद इत्युपनिषत्॥१४॥
॥शान्ति मन्त्र॥
ॐ सहनाववतु॥ सहनौभुनक्तु॥
सह वीर्यं करवावहै॥
तेजस्विनावधीतमस्तु मा विद्विषावहै॥
ॐ भद्रं कर्णेभिः श्रुणुयां देवः। भद्रं पश्येमाक्षभिर्यजत्राः॥
स्थिरैरंगैस्तुष्टुवांसस्तनूभिः। व्यशेम देवहितं यदायुः॥१॥
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः। स्वस्ति नः पूषा विश्ववेदाः॥
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः। स्वस्तिनो बृहस्पतिर्दधातु ॥२॥
ॐ शान्तिः॥ शान्तिः॥ शान्तिः ॥
॥ शान्ति पाठ॥
ॐ भद्रं कर्णेभिः श्रुणुयां देवः। भद्रं पश्येमाक्षभिर्यजत्राः॥
स्थिरैरंगैस्तुष्टुवांसस्तनूभिः। व्यशेम देवहितं यदायुः॥१॥
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः। स्वस्ति नः पूषा विश्ववेदाः॥
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः। स्वस्तिनो बृहस्पतिर्दधातु ॥२॥
ॐ शान्तिः॥ शान्तिः॥ शान्तिः॥
॥ अथ श्री गणेश अथर्वशीर्षं व्याख्यस्यामः॥
ॐ नमस्ते गणपतये॥
त्वमेव प्रत्यक्षं तत्वमसि॥ त्वमेव केवलं कर्ताऽसि॥
त्वमेव केवलं धर्ताऽसि॥ त्वमेव केवलं हर्ताऽसि॥
त्वमेव सर्वं खल्विदं ब्रह्मासि॥ त्वं सक्षादात्मसि नित्यं॥ १॥
॥ स्वरूप तत्त्व॥
ऋतं वच्मि
सत्यम् वच्मि॥ २॥
अव त्वं माम्॥ अव वक्तारं॥
अव श्रोतारं॥ अव दातारं॥
अव धातारं॥ अवानूचानवम शिष्यं॥
अव पुरस्तात्॥ अवो उत्तरातात्॥
अव दक्षिणातात्॥ अव चोर्ध्वातात्॥
अवाधरातात्॥ सर्वतो मां पाहि पाहि समंतात्॥ ३॥
त्वं वाङ्ग्मयस्त्वं चिन्मयः॥
त्वंआनन्दमयस्त्वं ब्रह्ममयः॥
त्वं सच्चिदानन्दाद्वितियोसि॥
त्वं प्रत्यक्षं ब्रह्मासि॥
त्वं ज्ञानमयो विज्ञानमयोऽसि॥ ४॥
सर्वं जगदिदं त्वत्तो जयते॥
सर्वं जगदिदं त्वत्तस्तिष्ठति॥
सर्वं जगदिदं त्वयि लयमेष्यति॥
सर्वं जगदिदं त्वयि प्रत्येति॥
त्वं भूमिरापोऽनलोऽनिलोऽ नभः॥
त्वं चत्वारि वाक्पदानि॥ ५॥
त्वं गुणत्रयातीतः॥ त्वं देहत्रयातीतः॥
त्वं कालत्रयातीतः॥ त्वं अवस्थात्रयातीतः॥
त्वं मूलाधार स्थितोसिनित्यं॥
त्वं शक्तित्रयात्मकः॥
त्वं योगिनो ध्यायन्ति नित्यं॥
त्वं ब्रह्मस्त्वं विष्णुस्त्वं रुद्रस्त्वं इन्द्रस्त्वं
अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमस्त्वं
ब्रह्मभूर्भुवस्वरोम्॥ ६॥
॥ गणेश मन्त्र॥
गणादिं पूर्वमुच्चारय वर्णादिं तदनन्तरं॥
अनुस्वारः परतरः॥ अर्धेन्दुलसितं॥
तारेण ऋद्धं॥ एतत्त्व मनुस्वरूपं॥
गकारः पूर्वरुपं॥ अकारो मध्यं रूपं॥
अनुस्वारश्चान्त्य रूपं॥ बिन्दुरुत्तररूपं॥
नादानुसन्धानं॥ संहिता सन्धिः॥
सैषा गणेशविद्या॥ गणक ऋषिः॥
निचृद्गायत्रि छन्दः॥ गणपतिर्देवता॥
ॐ गं गणपतये नमः॥ ७॥
॥ गणेश गायत्री॥
एकदन्ताय विद्महे वक्रतुण्डाय धीमहि
तन्नो दन्तिः प्रचोदयात्॥ ८॥
॥ गणेश रूप॥
एकदन्तं चतुर्हस्तं पाशमं कुशधारिणं॥
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजं॥
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससं॥
रक्तं गन्धानुलिप्तान्गं रक्तपुष्पैहि सुपूजितं॥
भक्तानुकम्पिनं देवं जगत्कारणमच्युतं॥
अविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परं
एवं धायेयति यो नित्यं स योगी योगिनां वरः॥ ९॥
॥ अष्ट नाम गणपति॥
नमो व्रातपतये॥ नमो गणपतये॥
नमो प्रमथपतये॥
नमस्ते अस्तु लम्बोदराय
एकदन्ताय विघ्ननाशिने शिवसुताय
श्री वरदमूर्तये नमो नमः॥ १०॥
॥फल श्रुति॥
एतदथर्वशीर्षं योधीऽते। स ब्रह्मभूयाय कल्पते।
स सर्वविघ्नैर्ण बाध्यते। स सर्वतः सुखमेधते।
स पञ्चमहापापत् प्रमुच्यते।
सायमधीयनो दिवसकृतं पापं नाशयति।
प्रातरधीयानो रत्रिकृतं पापं नाशयति।
सायंप्रातः प्रयुंजानो अपापो भवति।
सर्वत्राधीयानोऽपविघ्नो भवति।
धर्मार्थकाममोक्षं च विन्दति।
इदमथर्वशीर्षमशिष्याय ना देयं।
यो यदि मोहाद्दास्यति। स पापीयान् भवति।
सहस्त्रावर्तनात् यं यं काममधीते।
तं तमनेन साधयेत्॥ ११॥
अनेन गणपतिमभिषिंचति स वाग्मि भवति॥
चतुर्थ्यामनश्नन जपति स विद्यावान् भवति॥
स यशोवान् भवति॥
इत्यर्थवर्णवाक्यं। ब्रह्माद्याचरणं विद्यात्।
न बिभेति कदाचनेति॥ १२॥
यो दूर्वांकुरैर्यजति॥ स वैश्रवणोपमो भवति॥
यो लाजैर्यजति॥ स यशोवान् भवति॥
स मेधावान् भवति॥
यो मोदकसहस्त्रेण यजति। स वाञ्छितफलंवाप्नोति॥
यः साज्यसमिद्भिर्यजति।
स सर्वं लभते स सर्वं लभते॥१३॥
अष्टौ ब्रह्मणान् सम्यग्ग्राहयित्वा
सूर्यवर्चस्वि भवति।
सूर्यगृहे महानद्यां प्रतिमासन्निधौ
वा जपत्वा सिद्धमन्त्रो भवति॥
महाविघ्नात् प्रमुच्यते॥ महादोषात् प्रमुच्यते॥
महापापात् प्रमुच्यते॥
स सर्वविद्भवति। स सर्वविद्भवति॥
य एवं वेद इत्युपनिषत्॥१४॥
॥शान्ति मन्त्र॥
ॐ सहनाववतु॥ सहनौभुनक्तु॥
सह वीर्यं करवावहै॥
तेजस्विनावधीतमस्तु मा विद्विषावहै॥
ॐ भद्रं कर्णेभिः श्रुणुयां देवः। भद्रं पश्येमाक्षभिर्यजत्राः॥
स्थिरैरंगैस्तुष्टुवांसस्तनूभिः। व्यशेम देवहितं यदायुः॥१॥
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः। स्वस्ति नः पूषा विश्ववेदाः॥
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः। स्वस्तिनो बृहस्पतिर्दधातु ॥२॥
ॐ शान्तिः॥ शान्तिः॥ शान्तिः ॥
Hi,
ReplyDeleteI was glad seeing your blog.
I am looking for a very rare Stotra called "उच्छिष्ट गणपति स्तोत्रम्". I could not find it anywhere on the internet.
Can you please post it on your blog if you can find it ?
Thanks for your blog.
-- Partner
Ganesha Willing..
ReplyDeleteCan you post Shri Ganapthi Atharvasheersha In English Version please
ReplyDeleteDear Preethi,
ReplyDeleteJust google "sarvaM jagadidaM tvatto jayate"...you will find many links.
Prefer to read from Sanskrit version(s) for correct pronunciation.
Regards,
Ruma Dewan.