Thursday, September 3, 2009

Dakshinamurty Stotram


गुरुवे सर्वलोकानाम् । भेषजे भवरोगिणाम्॥
निधये सर्वविद्यानाम्। दक्षिणामूर्तये नमः॥

                                                           
॥ श्री दक्षिणामूर्ती स्तोत्रं॥
                                                                 

 
विश्वं दर्पण दृश्यमान नगरीतुल्यं निजान्तरगतं
पश्यन्नात्मनिमायया बहिरिवोद्भूतं यथा निद्रया।
यत्साक्षात् कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये॥१॥

बीजस्यान्तरिवाङ्कुरो जगदिदं प्रान्ग्निर्विकल्पं पुनः
मायाकल्पित देशकालकलना वैचित्र्य चित्रीकृतं।
मायावीवविजृम्भयत्यपि महायोगी व स्वेच्छया
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये॥२॥

यस्यैव स्फुरणम् सदात्मकमसत्कल्पार्थकं भासते
साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान्।
यत्साक्षात्करणात्भवेन्न पुनरावृत्तिर्भवाम्भोनिधौ

नानाछिद्रघटोदरस्थित महादीपप्रभाभास्वरं
ज्ञानं यस्य तु चक्षुरादिकरण द्वारा बहि स्पन्दते।
ज्ञानामीति तमेवभान्तमनुभात्येतत् सम्स्तं जगत्

देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः
स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः।
मायाशक्तिविलासकल्पित महाव्यामोहसम्हारिणे

राहुग्रस्तदिवाकरेन्दु सदृशो मायासमाच्छादनात्
सन्मात्रः करणोपसम्हरणतो योऽभूत्सुषुप्तः पुमान्।
प्रागस्वाप्समितिप्रबोधसमये यः प्रत्यभिज्ञायते

बाल्यादिष्वपि जाग्रदादिशु तथा सर्वास्ववस्थास्वपि
व्यावृत्तास्वनुवर्तमान महमित्यन्तः स्फुरन्तं सदा।
स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया
विश्वं पश्यति कार्यकारणतया स्वस्वामिसंबंधतः
शिष्याचार्यतया तथैव पितृपुत्राद्यात्मनाभेदतः।
स्वप्ने जागृति वा य एश पुरुषो मायापरिभ्रामितः
भूरम्भांस्यनिलोऽनलोम्बरमहर्नाथो हिमांशुः पुमान्
इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्याष्टकं।
नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभोः

॥ फल श्रुति॥

सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिन् स्तवे
तेनास्य श्रवणात्तदर्थमननात्ध्यानाच्छ सङ्कीर्तनात्।
सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः
सिद्धयेत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहतं॥

॥ॐ नमो भगवते दक्षिणामूर्तये मह्यं मेधा प्रज्ञां प्रयच्छ स्वाहा॥

No comments:

Post a Comment